rigveda/8/29/9

सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती ॥

सदः॑ । द्वा । च॒क्रा॒ते॒ इति॑ । उ॒प॒ऽमा । दि॒वि । स॒म्ऽराजा॑ । स॒र्पिर्ऽआ॑सुती॒ इति॑ स॒र्पिःऽआ॑सुती ॥

ऋषिः - मनुर्वैवस्वतः कश्यपो वा मारीचः

देवता - विश्वेदेवा:

छन्दः - आर्चीभुरिग्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती ॥

स्वर सहित पद पाठ

सदः॑ । द्वा । च॒क्रा॒ते॒ इति॑ । उ॒प॒ऽमा । दि॒वि । स॒म्ऽराजा॑ । स॒र्पिर्ऽआ॑सुती॒ इति॑ स॒र्पिःऽआ॑सुती ॥


स्वर रहित मन्त्र

सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥


स्वर रहित पद पाठ

सदः । द्वा । चक्राते इति । उपऽमा । दिवि । सम्ऽराजा । सर्पिर्ऽआसुती इति सर्पिःऽआसुती ॥