rigveda/8/26/23

वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म् । वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥

वायो॒ इति॑ । या॒हि । शि॒व॒ । आ । दि॒वः । वह॑स्व । सु । सु॒ऽअश्व्य॑म् । वह॑स्व । म॒हः । पृ॒थु॒ऽपक्ष॑सा । रथे॑ ॥

ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः

देवता - वायु:

छन्दः - विराडुष्निक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म् । वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥

स्वर सहित पद पाठ

वायो॒ इति॑ । या॒हि । शि॒व॒ । आ । दि॒वः । वह॑स्व । सु । सु॒ऽअश्व्य॑म् । वह॑स्व । म॒हः । पृ॒थु॒ऽपक्ष॑सा । रथे॑ ॥


स्वर रहित मन्त्र

वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् । वहस्व महः पृथुपक्षसा रथे ॥


स्वर रहित पद पाठ

वायो इति । याहि । शिव । आ । दिवः । वहस्व । सु । सुऽअश्व्यम् । वहस्व । महः । पृथुऽपक्षसा । रथे ॥