rigveda/8/25/3

ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा । म॒ही ज॑जा॒नादि॑तिॠ॒ताव॑री ॥

ता । मा॒ता । वि॒श्वऽवे॑दसा । अ॒सु॒र्या॑य । प्रऽम॑हसा । म॒ही । ज॒जा॒न॒ । अदि॑तिः । ऋ॒तऽव॑री ॥

ऋषिः - विश्वमना वैयश्वः

देवता - मित्रावरुणौ

छन्दः - विराडुष्निक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा । म॒ही ज॑जा॒नादि॑तिॠ॒ताव॑री ॥

स्वर सहित पद पाठ

ता । मा॒ता । वि॒श्वऽवे॑दसा । अ॒सु॒र्या॑य । प्रऽम॑हसा । म॒ही । ज॒जा॒न॒ । अदि॑तिः । ऋ॒तऽव॑री ॥


स्वर रहित मन्त्र

ता माता विश्ववेदसासुर्याय प्रमहसा । मही जजानादितिॠतावरी ॥


स्वर रहित पद पाठ

ता । माता । विश्वऽवेदसा । असुर्याय । प्रऽमहसा । मही । जजान । अदितिः । ऋतऽवरी ॥