rigveda/8/25/11

ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः । अरि॑ष्यन्तो॒ नि पा॒युभि॑: सचेमहि ॥

ते । नः॒ । ना॒वम् । उ॒रु॒ष्य॒त॒ । दिवा॑ । नक्त॑म् । सु॒ऽदा॒न॒वः॒ । अरि॑ष्यन्तः । नि । पा॒युऽभिः॑ । स॒चे॒म॒हि॒ ॥

ऋषिः - विश्वमना वैयश्वः

देवता - विश्वेदेवा:

छन्दः - उष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः । अरि॑ष्यन्तो॒ नि पा॒युभि॑: सचेमहि ॥

स्वर सहित पद पाठ

ते । नः॒ । ना॒वम् । उ॒रु॒ष्य॒त॒ । दिवा॑ । नक्त॑म् । सु॒ऽदा॒न॒वः॒ । अरि॑ष्यन्तः । नि । पा॒युऽभिः॑ । स॒चे॒म॒हि॒ ॥


स्वर रहित मन्त्र

ते नो नावमुरुष्यत दिवा नक्तं सुदानवः । अरिष्यन्तो नि पायुभि: सचेमहि ॥


स्वर रहित पद पाठ

ते । नः । नावम् । उरुष्यत । दिवा । नक्तम् । सुऽदानवः । अरिष्यन्तः । नि । पायुऽभिः । सचेमहि ॥