rigveda/8/20/19

यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्ण॑: पाव॒काँ अ॒भि सो॑भरे गि॒रा । गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥

यूनः॑ । ऊँ॒ इति॑ । सु । नवि॑ष्ठया । वृष्णः॑ । पा॒व॒कान् । अ॒भि । सो॒भ॒रे॒ । गि॒रा । गाय॑ । गाःऽइ॑व । चर्कृ॑षत् ॥

ऋषिः - सोभरिः काण्वः

देवता - मरूतः

छन्दः - ककुबुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्ण॑: पाव॒काँ अ॒भि सो॑भरे गि॒रा । गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥

स्वर सहित पद पाठ

यूनः॑ । ऊँ॒ इति॑ । सु । नवि॑ष्ठया । वृष्णः॑ । पा॒व॒कान् । अ॒भि । सो॒भ॒रे॒ । गि॒रा । गाय॑ । गाःऽइ॑व । चर्कृ॑षत् ॥


स्वर रहित मन्त्र

यून ऊ षु नविष्ठया वृष्ण: पावकाँ अभि सोभरे गिरा । गाय गा इव चर्कृषत् ॥


स्वर रहित पद पाठ

यूनः । ऊँ इति । सु । नविष्ठया । वृष्णः । पावकान् । अभि । सोभरे । गिरा । गाय । गाःऽइव । चर्कृषत् ॥