rigveda/8/2/21

वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् । त्रि॒षु जा॒तस्य॒ मनां॑सि ॥

वि॒द्म । हि । अ॒स्य॒ । वी॒रस्य॑ । भू॒रि॒ऽदावा॑रीम् । सु॒ऽम॒तिम् । त्रि॒षु । जा॒तस्य॑ । मनां॑सि ॥

ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः

देवता - इन्द्र:

छन्दः - निचृदार्षीगायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् । त्रि॒षु जा॒तस्य॒ मनां॑सि ॥

स्वर सहित पद पाठ

वि॒द्म । हि । अ॒स्य॒ । वी॒रस्य॑ । भू॒रि॒ऽदावा॑रीम् । सु॒ऽम॒तिम् । त्रि॒षु । जा॒तस्य॑ । मनां॑सि ॥


स्वर रहित मन्त्र

विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम् । त्रिषु जातस्य मनांसि ॥


स्वर रहित पद पाठ

विद्म । हि । अस्य । वीरस्य । भूरिऽदावारीम् । सुऽमतिम् । त्रिषु । जातस्य । मनांसि ॥