rigveda/8/19/30

प्र सो अ॑ग्ने॒ तवो॒तिभि॑: सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः । यस्य॒ त्वं स॒ख्यमा॒वर॑: ॥

प्र । सः । अ॒ग्ने॒ । तव॑ । ऊ॒तिऽभिः॑ । सु॒ऽवीरा॑भिः । ति॒र॒ते॒ । वाज॑भर्मऽभिः । यस्य॑ । त्वम् । स॒ख्यम् । आ॒ऽवरः॑ ॥

ऋषिः - सोभरिः काण्वः

देवता - अग्निः

छन्दः - ककुबुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

प्र सो अ॑ग्ने॒ तवो॒तिभि॑: सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः । यस्य॒ त्वं स॒ख्यमा॒वर॑: ॥

स्वर सहित पद पाठ

प्र । सः । अ॒ग्ने॒ । तव॑ । ऊ॒तिऽभिः॑ । सु॒ऽवीरा॑भिः । ति॒र॒ते॒ । वाज॑भर्मऽभिः । यस्य॑ । त्वम् । स॒ख्यम् । आ॒ऽवरः॑ ॥


स्वर रहित मन्त्र

प्र सो अग्ने तवोतिभि: सुवीराभिस्तिरते वाजभर्मभिः । यस्य त्वं सख्यमावर: ॥


स्वर रहित पद पाठ

प्र । सः । अग्ने । तव । ऊतिऽभिः । सुऽवीराभिः । तिरते । वाजभर्मऽभिः । यस्य । त्वम् । सख्यम् । आऽवरः ॥