rigveda/8/18/11

यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम् । ऋध॒ग्द्वेष॑: कृणुत विश्ववेदसः ॥

यु॒योत॑ । शरु॑म् । अ॒स्मत् । आ । आदि॑त्यासः । उ॒त । अम॑तिम् । ऋध॑क् । द्वेषः॑ । कृ॒णु॒त॒ । वि॒श्व॒ऽवे॒द॒सः॒ ॥

ऋषिः - इरिम्बिठिः काण्वः

देवता - आदित्याः

छन्दः - उष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम् । ऋध॒ग्द्वेष॑: कृणुत विश्ववेदसः ॥

स्वर सहित पद पाठ

यु॒योत॑ । शरु॑म् । अ॒स्मत् । आ । आदि॑त्यासः । उ॒त । अम॑तिम् । ऋध॑क् । द्वेषः॑ । कृ॒णु॒त॒ । वि॒श्व॒ऽवे॒द॒सः॒ ॥


स्वर रहित मन्त्र

युयोता शरुमस्मदाँ आदित्यास उतामतिम् । ऋधग्द्वेष: कृणुत विश्ववेदसः ॥


स्वर रहित पद पाठ

युयोत । शरुम् । अस्मत् । आ । आदित्यासः । उत । अमतिम् । ऋधक् । द्वेषः । कृणुत । विश्वऽवेदसः ॥