rigveda/8/18/10

अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् । आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥

अप॑ । अमी॑वाम् । अप॑ । स्रिध॑म् । अप॑ । से॒ध॒त॒ । दुः॒ऽम॒तिम् । आदि॑त्यासः । यु॒योत॑न । नः॒ । अंह॑सः ॥

ऋषिः - इरिम्बिठिः काण्वः

देवता - आदित्याः

छन्दः - उष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् । आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥

स्वर सहित पद पाठ

अप॑ । अमी॑वाम् । अप॑ । स्रिध॑म् । अप॑ । से॒ध॒त॒ । दुः॒ऽम॒तिम् । आदि॑त्यासः । यु॒योत॑न । नः॒ । अंह॑सः ॥


स्वर रहित मन्त्र

अपामीवामप स्रिधमप सेधत दुर्मतिम् । आदित्यासो युयोतना नो अंहसः ॥


स्वर रहित पद पाठ

अप । अमीवाम् । अप । स्रिधम् । अप । सेधत । दुःऽमतिम् । आदित्यासः । युयोतन । नः । अंहसः ॥