rigveda/8/12/13

यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यव॑: । घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥

यम् । विप्राः॑ । उ॒क्थऽवा॑हसः । अ॒भि॒ऽप्र॒म॒न्दुः । आ॒यवः॑ । घृ॒तम् । न । पि॒प्ये॒ । आ॒सनि॑ । ऋ॒तस्य॑ । यत् ॥

ऋषिः - पर्वतः काण्वः

देवता - इन्द्र:

छन्दः - विराडार्ष्युष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यव॑: । घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥

स्वर सहित पद पाठ

यम् । विप्राः॑ । उ॒क्थऽवा॑हसः । अ॒भि॒ऽप्र॒म॒न्दुः । आ॒यवः॑ । घृ॒तम् । न । पि॒प्ये॒ । आ॒सनि॑ । ऋ॒तस्य॑ । यत् ॥


स्वर रहित मन्त्र

यं विप्रा उक्थवाहसोऽभिप्रमन्दुरायव: । घृतं न पिप्य आसन्यृतस्य यत् ॥


स्वर रहित पद पाठ

यम् । विप्राः । उक्थऽवाहसः । अभिऽप्रमन्दुः । आयवः । घृतम् । न । पिप्ये । आसनि । ऋतस्य । यत् ॥