rigveda/8/103/10

प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिम् । अ॒ग्निं रथा॑नां॒ यम॑म् ॥

प्रेष्ठ॑म् । ऊँ॒ इति॑ । प्रि॒याणा॑म् । स्तु॒हि । आ॒सा॒व॒ । अति॑थिम् । अ॒ग्निम् । रथा॑नाम् । यम॑म् ॥

ऋषिः - सोभरिः काण्वः

देवता - अग्निः

छन्दः - भुरिगार्चीगायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिम् । अ॒ग्निं रथा॑नां॒ यम॑म् ॥

स्वर सहित पद पाठ

प्रेष्ठ॑म् । ऊँ॒ इति॑ । प्रि॒याणा॑म् । स्तु॒हि । आ॒सा॒व॒ । अति॑थिम् । अ॒ग्निम् । रथा॑नाम् । यम॑म् ॥


स्वर रहित मन्त्र

प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम् । अग्निं रथानां यमम् ॥


स्वर रहित पद पाठ

प्रेष्ठम् । ऊँ इति । प्रियाणाम् । स्तुहि । आसाव । अतिथिम् । अग्निम् । रथानाम् । यमम् ॥