rigveda/8/101/3

प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् । अय॑:शीर्षा॒ मदे॑रघुः ॥

प्र । यः । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒जि॒रः । दू॒तः । अद्र॑वत् । अयः॑ऽशीर्षा । मदे॑ऽरघुः ॥

ऋषिः - जमदग्निभार्गवः

देवता - मित्रावरुणौ

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् । अय॑:शीर्षा॒ मदे॑रघुः ॥

स्वर सहित पद पाठ

प्र । यः । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒जि॒रः । दू॒तः । अद्र॑वत् । अयः॑ऽशीर्षा । मदे॑ऽरघुः ॥


स्वर रहित मन्त्र

प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत् । अय:शीर्षा मदेरघुः ॥


स्वर रहित पद पाठ

प्र । यः । वाम् । मित्रावरुणा । अजिरः । दूतः । अद्रवत् । अयःऽशीर्षा । मदेऽरघुः ॥