rigveda/7/97/8

दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं॑ वावृधतुर्महि॒त्वा । द॒क्षाय्या॑य दक्षता सखाय॒: कर॒द्ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥

दे॒वी । दे॒वस्य॑ । रोद॑सी॒ इति॑ । जनि॑त्री॒ इति॑ । बृह॒स्पति॑म् । वावृधतुर् महि॒त्वा । द॒क्षाय्या॑य दक्षता सखाय॒ह्क् कर॒द् ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥

ऋषिः - वसिष्ठः

देवता - बृहस्पतिः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं॑ वावृधतुर्महि॒त्वा । द॒क्षाय्या॑य दक्षता सखाय॒: कर॒द्ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥

स्वर सहित पद पाठ

दे॒वी । दे॒वस्य॑ । रोद॑सी॒ इति॑ । जनि॑त्री॒ इति॑ । बृह॒स्पति॑म् । वावृधतुर् महि॒त्वा । द॒क्षाय्या॑य दक्षता सखाय॒ह्क् कर॒द् ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥


स्वर रहित मन्त्र

देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्महित्वा । दक्षाय्याय दक्षता सखाय: करद्ब्रह्मणे सुतरा सुगाधा ॥


स्वर रहित पद पाठ

देवी । देवस्य । रोदसी इति । जनित्री इति । बृहस्पतिम् । वावृधतुर् महित्वा । दक्षाय्याय दक्षता सखायह्क् करद् ब्रह्मणे सुतरा सुगाधा ॥