rigveda/7/89/3

क्रत्व॑: समह दी॒नता॑ प्रती॒पं ज॑गमा शुचे । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥

क्रत्वः॑ । स॒म॒ह॒ । दी॒नता॑ । प्र॒ति॒ऽई॒पम् । ज॒ग॒म॒ । शु॒चे॒ । मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥

ऋषिः - वसिष्ठः

देवता - वरुणः

छन्दः - आर्षीगायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

क्रत्व॑: समह दी॒नता॑ प्रती॒पं ज॑गमा शुचे । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥

स्वर सहित पद पाठ

क्रत्वः॑ । स॒म॒ह॒ । दी॒नता॑ । प्र॒ति॒ऽई॒पम् । ज॒ग॒म॒ । शु॒चे॒ । मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥


स्वर रहित मन्त्र

क्रत्व: समह दीनता प्रतीपं जगमा शुचे । मृळा सुक्षत्र मृळय ॥


स्वर रहित पद पाठ

क्रत्वः । समह । दीनता । प्रतिऽईपम् । जगम । शुचे । मृळ । सुऽक्षत्र । मृळय ॥