rigveda/7/59/11

इ॒हेह॑ वः स्वतवसः॒ कव॑यः॒ सूर्य॑त्वचः। य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥११॥

इ॒हऽइ॑ह । वः॒ । स्व॒ऽत॒व॒सः॒ । कव॑यः । सूर्य॑ऽत्वचः । य॒ज्ञम् । म॒रु॒तः॒ । आ । वृ॒णे॒ ॥

ऋषिः - वसिष्ठः

देवता - मरुतः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

इ॒हेह॑ वः स्वतवसः॒ कव॑यः॒ सूर्य॑त्वचः। य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥११॥

स्वर सहित पद पाठ

इ॒हऽइ॑ह । वः॒ । स्व॒ऽत॒व॒सः॒ । कव॑यः । सूर्य॑ऽत्वचः । य॒ज्ञम् । म॒रु॒तः॒ । आ । वृ॒णे॒ ॥


स्वर रहित मन्त्र

इहेह वः स्वतवसः कवयः सूर्यत्वचः। यज्ञं मरुत आ वृणे ॥११॥


स्वर रहित पद पाठ

इहऽइह । वः । स्वऽतवसः । कवयः । सूर्यऽत्वचः । यज्ञम् । मरुतः । आ । वृणे ॥