rigveda/6/61/8

यस्या॑ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः। अम॒श्चर॑ति॒ रोरु॑वत् ॥८॥

यस्याः॑ । अ॒न॒न्तः । अहु॑तः । त्वे॒षः । च॒रि॒ष्णुः । अ॒र्ण॒वः । अमः॑ । चर॑ति । रोरु॑वत् ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - सरस्वती

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

यस्या॑ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः। अम॒श्चर॑ति॒ रोरु॑वत् ॥८॥

स्वर सहित पद पाठ

यस्याः॑ । अ॒न॒न्तः । अहु॑तः । त्वे॒षः । च॒रि॒ष्णुः । अ॒र्ण॒वः । अमः॑ । चर॑ति । रोरु॑वत् ॥


स्वर रहित मन्त्र

यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः। अमश्चरति रोरुवत् ॥८॥


स्वर रहित पद पाठ

यस्याः । अनन्तः । अहुतः । त्वेषः । चरिष्णुः । अर्णवः । अमः । चरति । रोरुवत् ॥