rigveda/6/57/6

उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः। म॒ह्या इन्द्रं॑ स्व॒स्तये॑ ॥६॥

उत् । पू॒षण॑म् । यु॒वा॒म॒हे॒ । अ॒भीशू॑न्ऽइव । सार॑थिः । म॒ह्यै । इन्द्र॑म् । स्व॒स्तये॑ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्रापूषणौ

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः। म॒ह्या इन्द्रं॑ स्व॒स्तये॑ ॥६॥

स्वर सहित पद पाठ

उत् । पू॒षण॑म् । यु॒वा॒म॒हे॒ । अ॒भीशू॑न्ऽइव । सार॑थिः । म॒ह्यै । इन्द्र॑म् । स्व॒स्तये॑ ॥


स्वर रहित मन्त्र

उत्पूषणं युवामहेऽभीशूँरिव सारथिः। मह्या इन्द्रं स्वस्तये ॥६॥


स्वर रहित पद पाठ

उत् । पूषणम् । युवामहे । अभीशून्ऽइव । सारथिः । मह्यै । इन्द्रम् । स्वस्तये ॥