rigveda/6/57/4

यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः। तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥४॥

यत् । इन्द्रः॑ । अन॑यत् । रितः॑ । म॒हीः । अ॒पः । वृष॑न्ऽतमः । तत्र॑ । पू॒षा । अ॒भ॒व॒त् । सचा॑ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्रापूषणौ

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः। तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥४॥

स्वर सहित पद पाठ

यत् । इन्द्रः॑ । अन॑यत् । रितः॑ । म॒हीः । अ॒पः । वृष॑न्ऽतमः । तत्र॑ । पू॒षा । अ॒भ॒व॒त् । सचा॑ ॥


स्वर रहित मन्त्र

यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः। तत्र पूषाभवत्सचा ॥४॥


स्वर रहित पद पाठ

यत् । इन्द्रः । अनयत् । रितः । महीः । अपः । वृषन्ऽतमः । तत्र । पूषा । अभवत् । सचा ॥