rigveda/6/56/5

इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम्। आ॒रात्पू॑षन्नसि श्रु॒तः ॥५॥

इ॒मम् । च॒ । नः॒ । गो॒ऽएष॑णम् । सा॒तये॑ । सी॒स॒धः॒ । ग॒णम् । आ॒रात् । पू॒ष॒न् । अ॒सि॒ । श्रु॒तः ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - पूषा

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम्। आ॒रात्पू॑षन्नसि श्रु॒तः ॥५॥

स्वर सहित पद पाठ

इ॒मम् । च॒ । नः॒ । गो॒ऽएष॑णम् । सा॒तये॑ । सी॒स॒धः॒ । ग॒णम् । आ॒रात् । पू॒ष॒न् । अ॒सि॒ । श्रु॒तः ॥


स्वर रहित मन्त्र

इमं च नो गवेषणं सातये सीषधो गणम्। आरात्पूषन्नसि श्रुतः ॥५॥


स्वर रहित पद पाठ

इमम् । च । नः । गोऽएषणम् । सातये । सीसधः । गणम् । आरात् । पूषन् । असि । श्रुतः ॥