rigveda/6/55/1

एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै। र॒थीर्ऋ॒तस्य॑ नो भव ॥१॥

आ । इ॒हि॒ । वाम् । वि॒ऽमु॒चः॒ । न॒पा॒त् । आघृ॑णे । सम् । स॒चा॒व॒है॒ । र॒थीः । ऋ॒तस्य॑ । नः॒ । भ॒व॒ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - पूषा

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै। र॒थीर्ऋ॒तस्य॑ नो भव ॥१॥

स्वर सहित पद पाठ

आ । इ॒हि॒ । वाम् । वि॒ऽमु॒चः॒ । न॒पा॒त् । आघृ॑णे । सम् । स॒चा॒व॒है॒ । र॒थीः । ऋ॒तस्य॑ । नः॒ । भ॒व॒ ॥


स्वर रहित मन्त्र

एहि वां विमुचो नपादाघृणे सं सचावहै। रथीर्ऋतस्य नो भव ॥१॥


स्वर रहित पद पाठ

आ । इहि । वाम् । विऽमुचः । नपात् । आघृणे । सम् । सचावहै । रथीः । ऋतस्य । नः । भव ॥