rigveda/6/54/3

पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते। नो अ॑स्य व्यथते प॒विः ॥३॥

पू॒ष्णः । च॒क्रम् । न । रि॒ष्य॒ति॒ । न । कोशः॑ । अव॑ । प॒द्य॒ते॒ । नो इति॑ । अ॒स्य॒ । व्य॒थ॒ते॒ । प॒विः ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - पूषा

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते। नो अ॑स्य व्यथते प॒विः ॥३॥

स्वर सहित पद पाठ

पू॒ष्णः । च॒क्रम् । न । रि॒ष्य॒ति॒ । न । कोशः॑ । अव॑ । प॒द्य॒ते॒ । नो इति॑ । अ॒स्य॒ । व्य॒थ॒ते॒ । प॒विः ॥


स्वर रहित मन्त्र

पूष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते। नो अस्य व्यथते पविः ॥३॥


स्वर रहित पद पाठ

पूष्णः । चक्रम् । न । रिष्यति । न । कोशः । अव । पद्यते । नो इति । अस्य । व्यथते । पविः ॥