rigveda/6/53/4

वि प॒थो वाज॑सातये चिनु॒हि वि मृधो॑ जहि। साध॑न्तामुग्र नो॒ धियः॑ ॥४॥

वि । प॒थः । वाज॑ऽसातये । चि॒नु॒हि । वि । मृधः॑ । ज॒हि॒ । साध॑न्ताम् । उ॒ग्र॒ । नः॒ । धियः॑ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - पूषा

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

वि प॒थो वाज॑सातये चिनु॒हि वि मृधो॑ जहि। साध॑न्तामुग्र नो॒ धियः॑ ॥४॥

स्वर सहित पद पाठ

वि । प॒थः । वाज॑ऽसातये । चि॒नु॒हि । वि । मृधः॑ । ज॒हि॒ । साध॑न्ताम् । उ॒ग्र॒ । नः॒ । धियः॑ ॥


स्वर रहित मन्त्र

वि पथो वाजसातये चिनुहि वि मृधो जहि। साधन्तामुग्र नो धियः ॥४॥


स्वर रहित पद पाठ

वि । पथः । वाजऽसातये । चिनुहि । वि । मृधः । जहि । साधन्ताम् । उग्र । नः । धियः ॥