rigveda/6/45/32

यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑। स॒द्यो दा॒नाय॒ मंह॑ते ॥३२॥

यस्य॑ । वा॒योःऽइ॑व । द्र॒वत् । भ॒द्रा । रा॒तिः । स॒ह॒स्रिणी॑ । स॒द्यः । दा॒नाय॑ । मंह॑ते ॥

ऋषिः - शंयुर्बार्हस्पत्यः

देवता - बृबुस्तक्षा

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑। स॒द्यो दा॒नाय॒ मंह॑ते ॥३२॥

स्वर सहित पद पाठ

यस्य॑ । वा॒योःऽइ॑व । द्र॒वत् । भ॒द्रा । रा॒तिः । स॒ह॒स्रिणी॑ । स॒द्यः । दा॒नाय॑ । मंह॑ते ॥


स्वर रहित मन्त्र

यस्य वायोरिव द्रवद्भद्रा रातिः सहस्रिणी। सद्यो दानाय मंहते ॥३२॥


स्वर रहित पद पाठ

यस्य । वायोःऽइव । द्रवत् । भद्रा । रातिः । सहस्रिणी । सद्यः । दानाय । मंहते ॥