rigveda/6/45/29

पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि। वाजे॑भिर्वाजय॒ताम् ॥२९॥

पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । स्तो॒तॄ॒णाम् । विऽवा॑चि । वाजे॑भिः । वा॒ज॒ऽय॒ताम् ॥

ऋषिः - शंयुर्बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि। वाजे॑भिर्वाजय॒ताम् ॥२९॥

स्वर सहित पद पाठ

पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । स्तो॒तॄ॒णाम् । विऽवा॑चि । वाजे॑भिः । वा॒ज॒ऽय॒ताम् ॥


स्वर रहित मन्त्र

पुरूतमं पुरूणां स्तोतॄणां विवाचि। वाजेभिर्वाजयताम् ॥२९॥


स्वर रहित पद पाठ

पुरुऽतमम् । पुरूणाम् । स्तोतॄणाम् । विऽवाचि । वाजेभिः । वाजऽयताम् ॥