rigveda/6/16/3

वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा। अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥३॥

वेत्थ॑ । हि । वे॒धः॒ । अध्व॑नः । प॒थः । चे॒ । दे॒व॒ । अञ्ज॑सा । अग्ने॑ । य॒ज्ञेषु॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - अग्निः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा। अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥३॥

स्वर सहित पद पाठ

वेत्थ॑ । हि । वे॒धः॒ । अध्व॑नः । प॒थः । चे॒ । दे॒व॒ । अञ्ज॑सा । अग्ने॑ । य॒ज्ञेषु॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥


स्वर रहित मन्त्र

वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा। अग्ने यज्ञेषु सुक्रतो ॥३॥


स्वर रहित पद पाठ

वेत्थ । हि । वेधः । अध्वनः । पथः । चे । देव । अञ्जसा । अग्ने । यज्ञेषु । सुक्रतो इति सुऽक्रतो ॥