rigveda/6/16/29

सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे। ज॒हि रक्षां॑सि सुक्रतो ॥२९॥

सु॒ऽवीर॑म् । र॒यिम् । आ । भ॒र॒ । जात॑ऽवेदः॑ । विऽच॑र्षणे । ज॒हि । रक्षां॑सि । सु॒ऽक्र॒तो॒ इति॑ सुऽक्रतो ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - अग्निः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे। ज॒हि रक्षां॑सि सुक्रतो ॥२९॥

स्वर सहित पद पाठ

सु॒ऽवीर॑म् । र॒यिम् । आ । भ॒र॒ । जात॑ऽवेदः॑ । विऽच॑र्षणे । ज॒हि । रक्षां॑सि । सु॒ऽक्र॒तो॒ इति॑ सुऽक्रतो ॥


स्वर रहित मन्त्र

सुवीरं रयिमा भर जातवेदो विचर्षणे। जहि रक्षांसि सुक्रतो ॥२९॥


स्वर रहित पद पाठ

सुऽवीरम् । रयिम् । आ । भर । जातऽवेदः । विऽचर्षणे । जहि । रक्षांसि । सुऽक्रतो इति सुऽक्रतो ॥