rigveda/6/16/20

स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना। व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥२०॥

सः । हि । विश्वा॑ । अति॑ । पार्थि॑वा । र॒यिम् । दाश॑त् । म॒हि॒ऽत्व॒ना । व॒न्वन् । अवा॑तः । अस्तृ॑तः ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - अग्निः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना। व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥२०॥

स्वर सहित पद पाठ

सः । हि । विश्वा॑ । अति॑ । पार्थि॑वा । र॒यिम् । दाश॑त् । म॒हि॒ऽत्व॒ना । व॒न्वन् । अवा॑तः । अस्तृ॑तः ॥


स्वर रहित मन्त्र

स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना। वन्वन्नवातो अस्तृतः ॥२०॥


स्वर रहित पद पाठ

सः । हि । विश्वा । अति । पार्थिवा । रयिम् । दाशत् । महिऽत्वना । वन्वन् । अवातः । अस्तृतः ॥