rigveda/6/14/2

अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑। अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ॥२॥

अ॒ग्निः । इत् । हि । प्रऽचे॑र्ताः । अ॒ग्निः । वे॒धःऽत॑मः । ऋषिः॑ । अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । य॒ज्ञेषु॑ । मनु॑षः । विशः॑ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑। अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ॥२॥

स्वर सहित पद पाठ

अ॒ग्निः । इत् । हि । प्रऽचे॑र्ताः । अ॒ग्निः । वे॒धःऽत॑मः । ऋषिः॑ । अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । य॒ज्ञेषु॑ । मनु॑षः । विशः॑ ॥


स्वर रहित मन्त्र

अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः। अग्निं होतारमीळते यज्ञेषु मनुषो विशः ॥२॥


स्वर रहित पद पाठ

अग्निः । इत् । हि । प्रऽचेर्ताः । अग्निः । वेधःऽतमः । ऋषिः । अग्निम् । होतारम् । ईळते । यज्ञेषु । मनुषः । विशः ॥