rigveda/5/87/4
ऋषिः - एवयामरुदात्रेयः
देवता - मरूतः
छन्दः - स्वराड्जगती
स्वरः - निषादः
सः । च॒क्र॒मे॒ । म॒ह॒तः । निः । उ॒रु॒ऽकृअ॒मः । स॒मा॒नस्मा॑त् । सद॑सः । ए॒व॒याम॑रुत् । य॒दा । अयु॑क्त । त्मना॑ । स्वात् । अधि॑ । स्नुऽभिः॑ । विऽस्प॑र्धसः । विऽम॑हसः । जिगा॑ति । शेऽवृ॑धः । नृऽभिः॑ ॥
सः । चक्रमे । महतः । निः । उरुऽकृअमः । समानस्मात् । सदसः । एवयामरुत् । यदा । अयुक्त । त्मना । स्वात् । अधि । स्नुऽभिः । विऽस्पर्धसः । विऽमहसः । जिगाति । शेऽवृधः । नृऽभिः ॥