rigveda/5/83/9
ऋषिः - अत्रिः
देवता - पृथिवी
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यत् । प॒र्ज॒न्य॒ । कनि॑क्रदत् । स्त॒नय॑न् । हंसि॑ । दुः॒ऽकृतः॑ । प्रति॑ । इ॒दम् । विश्व॑म् । मो॒द॒ते॒ । यत् । किम् । च॒ । पृ॒थि॒व्याम् । अधि॑ ॥
यत् । पर्जन्य । कनिक्रदत् । स्तनयन् । हंसि । दुःऽकृतः । प्रति । इदम् । विश्वम् । मोदते । यत् । किम् । च । पृथिव्याम् । अधि ॥