rigveda/5/82/8

य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन्। स्वा॒धीर्दे॒वः स॑वि॒ता ॥८॥

यः । इ॒मे इति॑ । उ॒भे इति॑ । अह॑नी॒ इति॑ । पु॒रः । एति॑ । अप्र॑ऽयुच्छन् । सु॒ऽआ॒धीः । दे॒वः । स॒वि॒ता ॥

ऋषिः - श्यावाश्व आत्रेयः

देवता - सविता

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन्। स्वा॒धीर्दे॒वः स॑वि॒ता ॥८॥

स्वर सहित पद पाठ

यः । इ॒मे इति॑ । उ॒भे इति॑ । अह॑नी॒ इति॑ । पु॒रः । एति॑ । अप्र॑ऽयुच्छन् । सु॒ऽआ॒धीः । दे॒वः । स॒वि॒ता ॥


स्वर रहित मन्त्र

य इमे उभे अहनी पुर एत्यप्रयुच्छन्। स्वाधीर्देवः सविता ॥८॥


स्वर रहित पद पाठ

यः । इमे इति । उभे इति । अहनी इति । पुरः । एति । अप्रऽयुच्छन् । सुऽआधीः । देवः । सविता ॥