rigveda/5/82/7

आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे। स॒त्यस॑वं सवि॒तार॑म् ॥७॥

आ । वि॒श्वऽदे॑वम् । सत्ऽप॑तिम् । सु॒ऽउ॒क्तैः । अ॒द्य । वृ॒णी॒म॒हे॒ । स॒त्यऽस॑वम् । स॒वि॒तार॑म् ॥

ऋषिः - श्यावाश्व आत्रेयः

देवता - सविता

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे। स॒त्यस॑वं सवि॒तार॑म् ॥७॥

स्वर सहित पद पाठ

आ । वि॒श्वऽदे॑वम् । सत्ऽप॑तिम् । सु॒ऽउ॒क्तैः । अ॒द्य । वृ॒णी॒म॒हे॒ । स॒त्यऽस॑वम् । स॒वि॒तार॑म् ॥


स्वर रहित मन्त्र

आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे। सत्यसवं सवितारम् ॥७॥


स्वर रहित पद पाठ

आ । विश्वऽदेवम् । सत्ऽपतिम् । सुऽउक्तैः । अद्य । वृणीमहे । सत्यऽसवम् । सवितारम् ॥