rigveda/5/73/2
ऋषिः - बाहुवृक्त आत्रेयः
देवता - मित्रावरुणौ
छन्दः - उष्णिक्
स्वरः - ऋषभः
इ॒ह । त्या । पु॒रु॒ऽभूत॑मा । पु॒रु । दंसां॑सि । बिभ्र॑ता । व॒र॒स्या । या॒मि॒ । अध्रि॑गू॒ इत्यध्रि॑ऽगू । हु॒वे । तु॒विःऽत॑मा । भु॒जे ॥
इह । त्या । पुरुऽभूतमा । पुरु । दंसांसि । बिभ्रता । वरस्या । यामि । अध्रिगू इत्यध्रिऽगू । हुवे । तुविःऽतमा । भुजे ॥