rigveda/5/61/8

उ॒त घा॒ नेमो॒ अस्तु॑तः॒ पुमाँ॒ इति॑ ब्रुवे प॒णिः। स वैर॑देय॒ इत्स॒मः ॥८॥

उ॒त । घ॒ । नेमः॑ । अस्तु॑तः । पुमा॑न् । इति॑ । ब्रु॒वे॒ । प॒णिः । सः । वैर॑ऽदेये । इत् । स॒मः ॥

ऋषिः - श्यावाश्व आत्रेयः

देवता - शशीयशी

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

उ॒त घा॒ नेमो॒ अस्तु॑तः॒ पुमाँ॒ इति॑ ब्रुवे प॒णिः। स वैर॑देय॒ इत्स॒मः ॥८॥

स्वर सहित पद पाठ

उ॒त । घ॒ । नेमः॑ । अस्तु॑तः । पुमा॑न् । इति॑ । ब्रु॒वे॒ । प॒णिः । सः । वैर॑ऽदेये । इत् । स॒मः ॥


स्वर रहित मन्त्र

उत घा नेमो अस्तुतः पुमाँ इति ब्रुवे पणिः। स वैरदेय इत्समः ॥८॥


स्वर रहित पद पाठ

उत । घ । नेमः । अस्तुतः । पुमान् । इति । ब्रुवे । पणिः । सः । वैरऽदेये । इत् । समः ॥