rigveda/5/61/18

उ॒त मे॑ वोचता॒दिति॑ सू॒तसो॑मे॒ रथ॑वीतौ। न कामो॒ अप॑ वेति मे ॥१८॥

उ॒त । मे॒ । वो॒च॒ता॒त् । इति॑ । सु॒तऽसो॑मे । रथ॑ऽवीतौ । न । कामः॑ । अप॑ । वे॒ति॒ । मे॒ ॥

ऋषिः - श्यावाश्व आत्रेयः

देवता - मरुतः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

उ॒त मे॑ वोचता॒दिति॑ सू॒तसो॑मे॒ रथ॑वीतौ। न कामो॒ अप॑ वेति मे ॥१८॥

स्वर सहित पद पाठ

उ॒त । मे॒ । वो॒च॒ता॒त् । इति॑ । सु॒तऽसो॑मे । रथ॑ऽवीतौ । न । कामः॑ । अप॑ । वे॒ति॒ । मे॒ ॥


स्वर रहित मन्त्र

उत मे वोचतादिति सूतसोमे रथवीतौ। न कामो अप वेति मे ॥१८॥


स्वर रहित पद पाठ

उत । मे । वोचतात् । इति । सुतऽसोमे । रथऽवीतौ । न । कामः । अप । वेति । मे ॥