rigveda/5/61/14

को वे॑द नू॒नमे॑षां॒ यत्रा॒ मद॑न्ति॒ धूत॑यः। ऋ॒तजा॑ता अरे॒पसः॑ ॥१४॥

कः । वे॒द॒ । नू॒नम् । ए॒षा॒म् । यत्र॑ । मद॑न्ति । धूत॑यः । ऋ॒तऽजा॑ताः । अ॒रे॒पसः॑ ॥

ऋषिः - श्यावाश्व आत्रेयः

देवता - मरुतः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

को वे॑द नू॒नमे॑षां॒ यत्रा॒ मद॑न्ति॒ धूत॑यः। ऋ॒तजा॑ता अरे॒पसः॑ ॥१४॥

स्वर सहित पद पाठ

कः । वे॒द॒ । नू॒नम् । ए॒षा॒म् । यत्र॑ । मद॑न्ति । धूत॑यः । ऋ॒तऽजा॑ताः । अ॒रे॒पसः॑ ॥


स्वर रहित मन्त्र

को वेद नूनमेषां यत्रा मदन्ति धूतयः। ऋतजाता अरेपसः ॥१४॥


स्वर रहित पद पाठ

कः । वेद । नूनम् । एषाम् । यत्र । मदन्ति । धूतयः । ऋतऽजाताः । अरेपसः ॥