rigveda/5/50/4

यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्यः॑ प॒शुः। नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥४॥

यत्र॑ । वह्निः॑ । अ॒भिऽहि॑तः । दु॒द्रव॑त् । द्रोण्यः॑ । प॒शुः । नृ॒ऽमनाः॑ । वी॒रऽप॑स्त्यः । अर्णाः॑ । धीरा॑ऽइव । सनि॑ता ॥

ऋषिः - स्वस्त्यात्रेयः

देवता - विश्वेदेवा:

छन्दः - निचृदुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्यः॑ प॒शुः। नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥४॥

स्वर सहित पद पाठ

यत्र॑ । वह्निः॑ । अ॒भिऽहि॑तः । दु॒द्रव॑त् । द्रोण्यः॑ । प॒शुः । नृ॒ऽमनाः॑ । वी॒रऽप॑स्त्यः । अर्णाः॑ । धीरा॑ऽइव । सनि॑ता ॥


स्वर रहित मन्त्र

यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः। नृमणा वीरपस्त्योऽर्णा धीरेव सनिता ॥४॥


स्वर रहित पद पाठ

यत्र । वह्निः । अभिऽहितः । दुद्रवत् । द्रोण्यः । पशुः । नृऽमनाः । वीरऽपस्त्यः । अर्णाः । धीराऽइव । सनिता ॥