rigveda/5/42/17

उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥१७॥

उ॒रौ । दे॒वाः॒ । अ॒नि॒ऽबा॒धे । स्या॒म॒ ॥

ऋषिः - अत्रिः

देवता - विश्वेदेवा:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥१७॥

स्वर सहित पद पाठ

उ॒रौ । दे॒वाः॒ । अ॒नि॒ऽबा॒धे । स्या॒म॒ ॥


स्वर रहित मन्त्र

उरौ देवा अनिबाधे स्याम ॥१७॥


स्वर रहित पद पाठ

उरौ । देवाः । अनिऽबाधे । स्याम ॥