rigveda/5/26/4

अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा॑तये। होता॑रं त्वा वृणीमहे ॥४॥

अग्ने॑ । विश्वे॑ऽभिः । आ । ग॒हि॒ । दे॒वेऽभिः॑ । ह॒व्यऽदा॑तये । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ॥

ऋषिः - वसुयव आत्रेयः

देवता - अग्निः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा॑तये। होता॑रं त्वा वृणीमहे ॥४॥

स्वर सहित पद पाठ

अग्ने॑ । विश्वे॑ऽभिः । आ । ग॒हि॒ । दे॒वेऽभिः॑ । ह॒व्यऽदा॑तये । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ॥


स्वर रहित मन्त्र

अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये। होतारं त्वा वृणीमहे ॥४॥


स्वर रहित पद पाठ

अग्ने । विश्वेऽभिः । आ । गहि । देवेऽभिः । हव्यऽदातये । होतारम् । त्वा । वृणीमहे ॥