rigveda/5/14/2

तम॑ध्व॒रेष्वी॑ळते दे॒वं मर्ता॒ अम॑र्त्यम्। यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥२॥

तम् । अ॒ध्व॒रेषु॑ । ई॒ळ॒ते॒ । दे॒वम् । मर्ताः॑ । अम॑र्त्यम् । यजि॑ष्ठम् । मानु॑षे । जने॑ ॥

ऋषिः - सुतम्भर आत्रेयः

देवता - अग्निः

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

तम॑ध्व॒रेष्वी॑ळते दे॒वं मर्ता॒ अम॑र्त्यम्। यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥२॥

स्वर सहित पद पाठ

तम् । अ॒ध्व॒रेषु॑ । ई॒ळ॒ते॒ । दे॒वम् । मर्ताः॑ । अम॑र्त्यम् । यजि॑ष्ठम् । मानु॑षे । जने॑ ॥


स्वर रहित मन्त्र

तमध्वरेष्वीळते देवं मर्ता अमर्त्यम्। यजिष्ठं मानुषे जने ॥२॥


स्वर रहित पद पाठ

तम् । अध्वरेषु । ईळते । देवम् । मर्ताः । अमर्त्यम् । यजिष्ठम् । मानुषे । जने ॥