rigveda/4/9/5

वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नाम्। ह॒व्या च॒ मानु॑षाणाम् ॥५॥

वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । उ॒प॒ऽव॒क्ता । जना॑नाम् । ह॒व्या । च॒ । मानु॑षाणाम् ॥

ऋषिः - वामदेवो गौतमः

देवता - अग्निः

छन्दः - त्रिपाद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नाम्। ह॒व्या च॒ मानु॑षाणाम् ॥५॥

स्वर सहित पद पाठ

वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । उ॒प॒ऽव॒क्ता । जना॑नाम् । ह॒व्या । च॒ । मानु॑षाणाम् ॥


स्वर रहित मन्त्र

वेषि ह्यध्वरीयतामुपवक्ता जनानाम्। हव्या च मानुषाणाम् ॥५॥


स्वर रहित पद पाठ

वेषि । हि । अध्वरिऽयताम् । उपऽवक्ता । जनानाम् । हव्या । च । मानुषाणाम् ॥