rigveda/4/32/3

द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राध॑न्त॒मोज॑सा। सखि॑भि॒र्ये त्वे सचा॑ ॥३॥

द॒भ्रेभिः॑ । चि॒त् । शशी॑यांसम् । हंसि॑ । व्राध॑न्तम् । ओज॑सा । सखि॑ऽभिः । ये । त्वे इति॑ । सचा॑ ॥

ऋषिः - वामदेवो गौतमः

देवता - इन्द्र:

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राध॑न्त॒मोज॑सा। सखि॑भि॒र्ये त्वे सचा॑ ॥३॥

स्वर सहित पद पाठ

द॒भ्रेभिः॑ । चि॒त् । शशी॑यांसम् । हंसि॑ । व्राध॑न्तम् । ओज॑सा । सखि॑ऽभिः । ये । त्वे इति॑ । सचा॑ ॥


स्वर रहित मन्त्र

दभ्रेभिश्चिच्छशीयांसं हंसि व्राधन्तमोजसा। सखिभिर्ये त्वे सचा ॥३॥


स्वर रहित पद पाठ

दभ्रेभिः । चित् । शशीयांसम् । हंसि । व्राधन्तम् । ओजसा । सखिऽभिः । ये । त्वे इति । सचा ॥