rigveda/4/32/23

क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के। ब॒भ्रू यामे॑षु शोभेते ॥२३॥

क॒नी॒न॒काऽइ॑व । वि॒द्र॒धे । नवे॑ । द्रु॒ऽप॒दे । अ॒र्भ॒के । ब॒भ्रू इति॑ । यामे॑षु । शो॒भे॒ते॒ इति॑ ॥

ऋषिः - वामदेवो गौतमः

देवता - इन्द्राश्वौ

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के। ब॒भ्रू यामे॑षु शोभेते ॥२३॥

स्वर सहित पद पाठ

क॒नी॒न॒काऽइ॑व । वि॒द्र॒धे । नवे॑ । द्रु॒ऽप॒दे । अ॒र्भ॒के । ब॒भ्रू इति॑ । यामे॑षु । शो॒भे॒ते॒ इति॑ ॥


स्वर रहित मन्त्र

कनीनकेव विद्रधे नवे द्रुपदे अर्भके। बभ्रू यामेषु शोभेते ॥२३॥


स्वर रहित पद पाठ

कनीनकाऽइव । विद्रधे । नवे । द्रुऽपदे । अर्भके । बभ्रू इति । यामेषु । शोभेते इति ॥