rigveda/4/30/10

अपो॒षा अन॑सः सर॒त्संपि॑ष्टा॒दह॑ बि॒भ्युषी॑। नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑ ॥१०॥

अप॑ । उ॒षाः । अन॑सः । सर॑त् । सम्ऽपि॑ष्टात् । अह॑ । बि॒भ्युषी॑ । नि । यत् । सी॒म् । शि॒श्नथ॑त् । वृषा॑ ॥

ऋषिः - वामदेवो गौतमः

देवता - इन्द्रउषाश्च

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अपो॒षा अन॑सः सर॒त्संपि॑ष्टा॒दह॑ बि॒भ्युषी॑। नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑ ॥१०॥

स्वर सहित पद पाठ

अप॑ । उ॒षाः । अन॑सः । सर॑त् । सम्ऽपि॑ष्टात् । अह॑ । बि॒भ्युषी॑ । नि । यत् । सी॒म् । शि॒श्नथ॑त् । वृषा॑ ॥


स्वर रहित मन्त्र

अपोषा अनसः सरत्संपिष्टादह बिभ्युषी। नि यत्सीं शिश्नथद्वृषा ॥१०॥


स्वर रहित पद पाठ

अप । उषाः । अनसः । सरत् । सम्ऽपिष्टात् । अह । बिभ्युषी । नि । यत् । सीम् । शिश्नथत् । वृषा ॥