rigveda/4/2/9

यस्तुभ्य॑मग्ने अ॒मृता॑य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क्। न स रा॒या श॑शमा॒नो वि यो॑ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ॥९॥

यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । दा॒श॒ऽहुवः॑ । त्वे इति॑ । कृ॒णव॑ते । य॒तऽस्रु॑क् । न । सः । रा॒या । श॒श॒मा॒नः । वि । यो॒ष॒त् । न । ए॒न॒म् । अंहः॑ । परि॑ । व॒र॒त् । अ॒घ॒ऽयोः ॥

ऋषिः - वामदेवो गौतमः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

यस्तुभ्य॑मग्ने अ॒मृता॑य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क्। न स रा॒या श॑शमा॒नो वि यो॑ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ॥९॥

स्वर सहित पद पाठ

यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । दा॒श॒ऽहुवः॑ । त्वे इति॑ । कृ॒णव॑ते । य॒तऽस्रु॑क् । न । सः । रा॒या । श॒श॒मा॒नः । वि । यो॒ष॒त् । न । ए॒न॒म् । अंहः॑ । परि॑ । व॒र॒त् । अ॒घ॒ऽयोः ॥


स्वर रहित मन्त्र

यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक्। न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः ॥९॥


स्वर रहित पद पाठ

यः । तुभ्यम् । अग्ने । अमृताय । दाशऽहुवः । त्वे इति । कृणवते । यतऽस्रुक् । न । सः । राया । शशमानः । वि । योषत् । न । एनम् । अंहः । परि । वरत् । अघऽयोः ॥