rigveda/4/17/15

असि॑क्न्यां॒ यज॑मानो॒ न होता॑ ॥१५॥

असि॑क्न्याम् । यज॑मानः । न । होता॑ ॥

ऋषिः - वामदेवो गौतमः

देवता - इन्द्र:

छन्दः - याजुषीपङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

असि॑क्न्यां॒ यज॑मानो॒ न होता॑ ॥१५॥

स्वर सहित पद पाठ

असि॑क्न्याम् । यज॑मानः । न । होता॑ ॥


स्वर रहित मन्त्र

असिक्न्यां यजमानो न होता ॥१५॥


स्वर रहित पद पाठ

असिक्न्याम् । यजमानः । न । होता ॥