rigveda/4/15/8

उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात्। प्रय॑ता स॒द्य आ द॑दे ॥८॥

उ॒त । त्या । य॒ज॒ता । हरी॒ इति॑ । कु॒मा॒रात् । सा॒ह॒दे॒व्यात् । प्रऽय॑ता । स॒द्यः । आ । द॒दे॒ ॥

ऋषिः - वामदेवो गौतमः

देवता - सोमकः साहदेव्यः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात्। प्रय॑ता स॒द्य आ द॑दे ॥८॥

स्वर सहित पद पाठ

उ॒त । त्या । य॒ज॒ता । हरी॒ इति॑ । कु॒मा॒रात् । सा॒ह॒दे॒व्यात् । प्रऽय॑ता । स॒द्यः । आ । द॒दे॒ ॥


स्वर रहित मन्त्र

उत त्या यजता हरी कुमारात्साहदेव्यात्। प्रयता सद्य आ ददे ॥८॥


स्वर रहित पद पाठ

उत । त्या । यजता । हरी इति । कुमारात् । साहदेव्यात् । प्रऽयता । सद्यः । आ । ददे ॥