rigveda/2/8/4

आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑। अ॒ञ्जा॒नो अ॒जरै॑र॒भि॥

आ । यः । स्वः॑ । न । भा॒नुना॑ । चि॒त्रः । वि॒ऽभाति॑ । अ॒र्चिषा॑ । अ॒ञ्जा॒नः । अ॒जरैः॑ । अ॒भि ॥

ऋषिः - गृत्समदः शौनकः

देवता - अग्निः

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑। अ॒ञ्जा॒नो अ॒जरै॑र॒भि॥

स्वर सहित पद पाठ

आ । यः । स्वः॑ । न । भा॒नुना॑ । चि॒त्रः । वि॒ऽभाति॑ । अ॒र्चिषा॑ । अ॒ञ्जा॒नः । अ॒जरैः॑ । अ॒भि ॥


स्वर रहित मन्त्र

आ यः स्व१र्ण भानुना चित्रो विभात्यर्चिषा। अञ्जानो अजरैरभि॥


स्वर रहित पद पाठ

आ । यः । स्वः । न । भानुना । चित्रः । विऽभाति । अर्चिषा । अञ्जानः । अजरैः । अभि ॥