rigveda/2/8/3
ऋषिः - गृत्समदः शौनकः
देवता - अग्निः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
यः । ऊँ॒ इति॑ । श्रि॒या । दमे॑षु । आ । दो॒षा । उ॒षसि॑ । प्र॒ऽश॒स्यते॑ । यस्य॑ । व्र॒तम् । न । मीय॑ते ॥
यः । ऊँ इति । श्रिया । दमेषु । आ । दोषा । उषसि । प्रऽशस्यते । यस्य । व्रतम् । न । मीयते ॥