rigveda/2/41/20

द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म्। य॒ज्ञं दे॒वेषु॑ यच्छताम्॥

द्यावा॑ । नः॒ । पृ॒थि॒वी इति॑ । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् । य॒ज्ञम् । दे॒वेषु॑ । य॒च्छ॒ता॒म् ॥

ऋषिः - गृत्समदः शौनकः

देवता - द्यावापृथिव्यौ हविर्धाने वा

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म्। य॒ज्ञं दे॒वेषु॑ यच्छताम्॥

स्वर सहित पद पाठ

द्यावा॑ । नः॒ । पृ॒थि॒वी इति॑ । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् । य॒ज्ञम् । दे॒वेषु॑ । य॒च्छ॒ता॒म् ॥


स्वर रहित मन्त्र

द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम्। यज्ञं देवेषु यच्छताम्॥


स्वर रहित पद पाठ

द्यावा । नः । पृथिवी इति । इमम् । सिध्रम् । अद्य । दिविऽस्पृशम् । यज्ञम् । देवेषु । यच्छताम् ॥